Declension table of ?sādhayat

Deva

MasculineSingularDualPlural
Nominativesādhayan sādhayantau sādhayantaḥ
Vocativesādhayan sādhayantau sādhayantaḥ
Accusativesādhayantam sādhayantau sādhayataḥ
Instrumentalsādhayatā sādhayadbhyām sādhayadbhiḥ
Dativesādhayate sādhayadbhyām sādhayadbhyaḥ
Ablativesādhayataḥ sādhayadbhyām sādhayadbhyaḥ
Genitivesādhayataḥ sādhayatoḥ sādhayatām
Locativesādhayati sādhayatoḥ sādhayatsu

Compound sādhayat -

Adverb -sādhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria