Declension table of ?sādhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesādhayiṣyamāṇā sādhayiṣyamāṇe sādhayiṣyamāṇāḥ
Vocativesādhayiṣyamāṇe sādhayiṣyamāṇe sādhayiṣyamāṇāḥ
Accusativesādhayiṣyamāṇām sādhayiṣyamāṇe sādhayiṣyamāṇāḥ
Instrumentalsādhayiṣyamāṇayā sādhayiṣyamāṇābhyām sādhayiṣyamāṇābhiḥ
Dativesādhayiṣyamāṇāyai sādhayiṣyamāṇābhyām sādhayiṣyamāṇābhyaḥ
Ablativesādhayiṣyamāṇāyāḥ sādhayiṣyamāṇābhyām sādhayiṣyamāṇābhyaḥ
Genitivesādhayiṣyamāṇāyāḥ sādhayiṣyamāṇayoḥ sādhayiṣyamāṇānām
Locativesādhayiṣyamāṇāyām sādhayiṣyamāṇayoḥ sādhayiṣyamāṇāsu

Adverb -sādhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria