Declension table of ?sādhyamāna

Deva

MasculineSingularDualPlural
Nominativesādhyamānaḥ sādhyamānau sādhyamānāḥ
Vocativesādhyamāna sādhyamānau sādhyamānāḥ
Accusativesādhyamānam sādhyamānau sādhyamānān
Instrumentalsādhyamānena sādhyamānābhyām sādhyamānaiḥ sādhyamānebhiḥ
Dativesādhyamānāya sādhyamānābhyām sādhyamānebhyaḥ
Ablativesādhyamānāt sādhyamānābhyām sādhyamānebhyaḥ
Genitivesādhyamānasya sādhyamānayoḥ sādhyamānānām
Locativesādhyamāne sādhyamānayoḥ sādhyamāneṣu

Compound sādhyamāna -

Adverb -sādhyamānam -sādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria