Declension table of ?seddhavya

Deva

NeuterSingularDualPlural
Nominativeseddhavyam seddhavye seddhavyāni
Vocativeseddhavya seddhavye seddhavyāni
Accusativeseddhavyam seddhavye seddhavyāni
Instrumentalseddhavyena seddhavyābhyām seddhavyaiḥ
Dativeseddhavyāya seddhavyābhyām seddhavyebhyaḥ
Ablativeseddhavyāt seddhavyābhyām seddhavyebhyaḥ
Genitiveseddhavyasya seddhavyayoḥ seddhavyānām
Locativeseddhavye seddhavyayoḥ seddhavyeṣu

Compound seddhavya -

Adverb -seddhavyam -seddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria