Declension table of ?sādhayamāna

Deva

NeuterSingularDualPlural
Nominativesādhayamānam sādhayamāne sādhayamānāni
Vocativesādhayamāna sādhayamāne sādhayamānāni
Accusativesādhayamānam sādhayamāne sādhayamānāni
Instrumentalsādhayamānena sādhayamānābhyām sādhayamānaiḥ
Dativesādhayamānāya sādhayamānābhyām sādhayamānebhyaḥ
Ablativesādhayamānāt sādhayamānābhyām sādhayamānebhyaḥ
Genitivesādhayamānasya sādhayamānayoḥ sādhayamānānām
Locativesādhayamāne sādhayamānayoḥ sādhayamāneṣu

Compound sādhayamāna -

Adverb -sādhayamānam -sādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria