Declension table of ?siddhavat

Deva

NeuterSingularDualPlural
Nominativesiddhavat siddhavantī siddhavatī siddhavanti
Vocativesiddhavat siddhavantī siddhavatī siddhavanti
Accusativesiddhavat siddhavantī siddhavatī siddhavanti
Instrumentalsiddhavatā siddhavadbhyām siddhavadbhiḥ
Dativesiddhavate siddhavadbhyām siddhavadbhyaḥ
Ablativesiddhavataḥ siddhavadbhyām siddhavadbhyaḥ
Genitivesiddhavataḥ siddhavatoḥ siddhavatām
Locativesiddhavati siddhavatoḥ siddhavatsu

Adverb -siddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria