Declension table of ?sādhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesādhayiṣyamāṇam sādhayiṣyamāṇe sādhayiṣyamāṇāni
Vocativesādhayiṣyamāṇa sādhayiṣyamāṇe sādhayiṣyamāṇāni
Accusativesādhayiṣyamāṇam sādhayiṣyamāṇe sādhayiṣyamāṇāni
Instrumentalsādhayiṣyamāṇena sādhayiṣyamāṇābhyām sādhayiṣyamāṇaiḥ
Dativesādhayiṣyamāṇāya sādhayiṣyamāṇābhyām sādhayiṣyamāṇebhyaḥ
Ablativesādhayiṣyamāṇāt sādhayiṣyamāṇābhyām sādhayiṣyamāṇebhyaḥ
Genitivesādhayiṣyamāṇasya sādhayiṣyamāṇayoḥ sādhayiṣyamāṇānām
Locativesādhayiṣyamāṇe sādhayiṣyamāṇayoḥ sādhayiṣyamāṇeṣu

Compound sādhayiṣyamāṇa -

Adverb -sādhayiṣyamāṇam -sādhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria