Declension table of ?sidhyamāna

Deva

MasculineSingularDualPlural
Nominativesidhyamānaḥ sidhyamānau sidhyamānāḥ
Vocativesidhyamāna sidhyamānau sidhyamānāḥ
Accusativesidhyamānam sidhyamānau sidhyamānān
Instrumentalsidhyamānena sidhyamānābhyām sidhyamānaiḥ sidhyamānebhiḥ
Dativesidhyamānāya sidhyamānābhyām sidhyamānebhyaḥ
Ablativesidhyamānāt sidhyamānābhyām sidhyamānebhyaḥ
Genitivesidhyamānasya sidhyamānayoḥ sidhyamānānām
Locativesidhyamāne sidhyamānayoḥ sidhyamāneṣu

Compound sidhyamāna -

Adverb -sidhyamānam -sidhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria