Declension table of ?sādhayamāna

Deva

MasculineSingularDualPlural
Nominativesādhayamānaḥ sādhayamānau sādhayamānāḥ
Vocativesādhayamāna sādhayamānau sādhayamānāḥ
Accusativesādhayamānam sādhayamānau sādhayamānān
Instrumentalsādhayamānena sādhayamānābhyām sādhayamānaiḥ sādhayamānebhiḥ
Dativesādhayamānāya sādhayamānābhyām sādhayamānebhyaḥ
Ablativesādhayamānāt sādhayamānābhyām sādhayamānebhyaḥ
Genitivesādhayamānasya sādhayamānayoḥ sādhayamānānām
Locativesādhayamāne sādhayamānayoḥ sādhayamāneṣu

Compound sādhayamāna -

Adverb -sādhayamānam -sādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria