Declension table of ?sidhyamāna

Deva

NeuterSingularDualPlural
Nominativesidhyamānam sidhyamāne sidhyamānāni
Vocativesidhyamāna sidhyamāne sidhyamānāni
Accusativesidhyamānam sidhyamāne sidhyamānāni
Instrumentalsidhyamānena sidhyamānābhyām sidhyamānaiḥ
Dativesidhyamānāya sidhyamānābhyām sidhyamānebhyaḥ
Ablativesidhyamānāt sidhyamānābhyām sidhyamānebhyaḥ
Genitivesidhyamānasya sidhyamānayoḥ sidhyamānānām
Locativesidhyamāne sidhyamānayoḥ sidhyamāneṣu

Compound sidhyamāna -

Adverb -sidhyamānam -sidhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria