Declension table of ?sādhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesādhayiṣyantī sādhayiṣyantyau sādhayiṣyantyaḥ
Vocativesādhayiṣyanti sādhayiṣyantyau sādhayiṣyantyaḥ
Accusativesādhayiṣyantīm sādhayiṣyantyau sādhayiṣyantīḥ
Instrumentalsādhayiṣyantyā sādhayiṣyantībhyām sādhayiṣyantībhiḥ
Dativesādhayiṣyantyai sādhayiṣyantībhyām sādhayiṣyantībhyaḥ
Ablativesādhayiṣyantyāḥ sādhayiṣyantībhyām sādhayiṣyantībhyaḥ
Genitivesādhayiṣyantyāḥ sādhayiṣyantyoḥ sādhayiṣyantīnām
Locativesādhayiṣyantyām sādhayiṣyantyoḥ sādhayiṣyantīṣu

Compound sādhayiṣyanti - sādhayiṣyantī -

Adverb -sādhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria