Declension table of ?sādhitā

Deva

FeminineSingularDualPlural
Nominativesādhitā sādhite sādhitāḥ
Vocativesādhite sādhite sādhitāḥ
Accusativesādhitām sādhite sādhitāḥ
Instrumentalsādhitayā sādhitābhyām sādhitābhiḥ
Dativesādhitāyai sādhitābhyām sādhitābhyaḥ
Ablativesādhitāyāḥ sādhitābhyām sādhitābhyaḥ
Genitivesādhitāyāḥ sādhitayoḥ sādhitānām
Locativesādhitāyām sādhitayoḥ sādhitāsu

Adverb -sādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria