Declension table of ?sādhitavat

Deva

MasculineSingularDualPlural
Nominativesādhitavān sādhitavantau sādhitavantaḥ
Vocativesādhitavan sādhitavantau sādhitavantaḥ
Accusativesādhitavantam sādhitavantau sādhitavataḥ
Instrumentalsādhitavatā sādhitavadbhyām sādhitavadbhiḥ
Dativesādhitavate sādhitavadbhyām sādhitavadbhyaḥ
Ablativesādhitavataḥ sādhitavadbhyām sādhitavadbhyaḥ
Genitivesādhitavataḥ sādhitavatoḥ sādhitavatām
Locativesādhitavati sādhitavatoḥ sādhitavatsu

Compound sādhitavat -

Adverb -sādhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria