Declension table of ?sidhyat

Deva

NeuterSingularDualPlural
Nominativesidhyat sidhyantī sidhyatī sidhyanti
Vocativesidhyat sidhyantī sidhyatī sidhyanti
Accusativesidhyat sidhyantī sidhyatī sidhyanti
Instrumentalsidhyatā sidhyadbhyām sidhyadbhiḥ
Dativesidhyate sidhyadbhyām sidhyadbhyaḥ
Ablativesidhyataḥ sidhyadbhyām sidhyadbhyaḥ
Genitivesidhyataḥ sidhyatoḥ sidhyatām
Locativesidhyati sidhyatoḥ sidhyatsu

Adverb -sidhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria