Declension table of ?sādhayiṣyat

Deva

MasculineSingularDualPlural
Nominativesādhayiṣyan sādhayiṣyantau sādhayiṣyantaḥ
Vocativesādhayiṣyan sādhayiṣyantau sādhayiṣyantaḥ
Accusativesādhayiṣyantam sādhayiṣyantau sādhayiṣyataḥ
Instrumentalsādhayiṣyatā sādhayiṣyadbhyām sādhayiṣyadbhiḥ
Dativesādhayiṣyate sādhayiṣyadbhyām sādhayiṣyadbhyaḥ
Ablativesādhayiṣyataḥ sādhayiṣyadbhyām sādhayiṣyadbhyaḥ
Genitivesādhayiṣyataḥ sādhayiṣyatoḥ sādhayiṣyatām
Locativesādhayiṣyati sādhayiṣyatoḥ sādhayiṣyatsu

Compound sādhayiṣyat -

Adverb -sādhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria