Declension table of sādhya

Deva

NeuterSingularDualPlural
Nominativesādhyam sādhye sādhyāni
Vocativesādhya sādhye sādhyāni
Accusativesādhyam sādhye sādhyāni
Instrumentalsādhyena sādhyābhyām sādhyaiḥ
Dativesādhyāya sādhyābhyām sādhyebhyaḥ
Ablativesādhyāt sādhyābhyām sādhyebhyaḥ
Genitivesādhyasya sādhyayoḥ sādhyānām
Locativesādhye sādhyayoḥ sādhyeṣu

Compound sādhya -

Adverb -sādhyam -sādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria