Declension table of ?sidhyat

Deva

MasculineSingularDualPlural
Nominativesidhyan sidhyantau sidhyantaḥ
Vocativesidhyan sidhyantau sidhyantaḥ
Accusativesidhyantam sidhyantau sidhyataḥ
Instrumentalsidhyatā sidhyadbhyām sidhyadbhiḥ
Dativesidhyate sidhyadbhyām sidhyadbhyaḥ
Ablativesidhyataḥ sidhyadbhyām sidhyadbhyaḥ
Genitivesidhyataḥ sidhyatoḥ sidhyatām
Locativesidhyati sidhyatoḥ sidhyatsu

Compound sidhyat -

Adverb -sidhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria