Declension table of ?seddhavya

Deva

MasculineSingularDualPlural
Nominativeseddhavyaḥ seddhavyau seddhavyāḥ
Vocativeseddhavya seddhavyau seddhavyāḥ
Accusativeseddhavyam seddhavyau seddhavyān
Instrumentalseddhavyena seddhavyābhyām seddhavyaiḥ seddhavyebhiḥ
Dativeseddhavyāya seddhavyābhyām seddhavyebhyaḥ
Ablativeseddhavyāt seddhavyābhyām seddhavyebhyaḥ
Genitiveseddhavyasya seddhavyayoḥ seddhavyānām
Locativeseddhavye seddhavyayoḥ seddhavyeṣu

Compound seddhavya -

Adverb -seddhavyam -seddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria