Declension table of ?sādhitavatī

Deva

FeminineSingularDualPlural
Nominativesādhitavatī sādhitavatyau sādhitavatyaḥ
Vocativesādhitavati sādhitavatyau sādhitavatyaḥ
Accusativesādhitavatīm sādhitavatyau sādhitavatīḥ
Instrumentalsādhitavatyā sādhitavatībhyām sādhitavatībhiḥ
Dativesādhitavatyai sādhitavatībhyām sādhitavatībhyaḥ
Ablativesādhitavatyāḥ sādhitavatībhyām sādhitavatībhyaḥ
Genitivesādhitavatyāḥ sādhitavatyoḥ sādhitavatīnām
Locativesādhitavatyām sādhitavatyoḥ sādhitavatīṣu

Compound sādhitavati - sādhitavatī -

Adverb -sādhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria