Declension table of ?sādhayat

Deva

NeuterSingularDualPlural
Nominativesādhayat sādhayantī sādhayatī sādhayanti
Vocativesādhayat sādhayantī sādhayatī sādhayanti
Accusativesādhayat sādhayantī sādhayatī sādhayanti
Instrumentalsādhayatā sādhayadbhyām sādhayadbhiḥ
Dativesādhayate sādhayadbhyām sādhayadbhyaḥ
Ablativesādhayataḥ sādhayadbhyām sādhayadbhyaḥ
Genitivesādhayataḥ sādhayatoḥ sādhayatām
Locativesādhayati sādhayatoḥ sādhayatsu

Adverb -sādhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria