Declension table of ?sādhyamāna

Deva

NeuterSingularDualPlural
Nominativesādhyamānam sādhyamāne sādhyamānāni
Vocativesādhyamāna sādhyamāne sādhyamānāni
Accusativesādhyamānam sādhyamāne sādhyamānāni
Instrumentalsādhyamānena sādhyamānābhyām sādhyamānaiḥ
Dativesādhyamānāya sādhyamānābhyām sādhyamānebhyaḥ
Ablativesādhyamānāt sādhyamānābhyām sādhyamānebhyaḥ
Genitivesādhyamānasya sādhyamānayoḥ sādhyamānānām
Locativesādhyamāne sādhyamānayoḥ sādhyamāneṣu

Compound sādhyamāna -

Adverb -sādhyamānam -sādhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria