Declension table of ?sādhayitavya

Deva

MasculineSingularDualPlural
Nominativesādhayitavyaḥ sādhayitavyau sādhayitavyāḥ
Vocativesādhayitavya sādhayitavyau sādhayitavyāḥ
Accusativesādhayitavyam sādhayitavyau sādhayitavyān
Instrumentalsādhayitavyena sādhayitavyābhyām sādhayitavyaiḥ sādhayitavyebhiḥ
Dativesādhayitavyāya sādhayitavyābhyām sādhayitavyebhyaḥ
Ablativesādhayitavyāt sādhayitavyābhyām sādhayitavyebhyaḥ
Genitivesādhayitavyasya sādhayitavyayoḥ sādhayitavyānām
Locativesādhayitavye sādhayitavyayoḥ sādhayitavyeṣu

Compound sādhayitavya -

Adverb -sādhayitavyam -sādhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria