Conjugation tables of duḥkha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstduḥkhyāmi duḥkhyāvaḥ duḥkhyāmaḥ
Secondduḥkhyasi duḥkhyathaḥ duḥkhyatha
Thirdduḥkhyati duḥkhyataḥ duḥkhyanti


MiddleSingularDualPlural
Firstduḥkhāye duḥkhāyāvahe duḥkhāyāmahe
Secondduḥkhāyase duḥkhāyethe duḥkhāyadhve
Thirdduḥkhāyate duḥkhāyete duḥkhāyante


Imperfect

ActiveSingularDualPlural
Firstaduḥkhyam aduḥkhyāva aduḥkhyāma
Secondaduḥkhyaḥ aduḥkhyatam aduḥkhyata
Thirdaduḥkhyat aduḥkhyatām aduḥkhyan


MiddleSingularDualPlural
Firstaduḥkhāye aduḥkhāyāvahi aduḥkhāyāmahi
Secondaduḥkhāyathāḥ aduḥkhāyethām aduḥkhāyadhvam
Thirdaduḥkhāyata aduḥkhāyetām aduḥkhāyanta


Optative

ActiveSingularDualPlural
Firstduḥkhyeyam duḥkhyeva duḥkhyema
Secondduḥkhyeḥ duḥkhyetam duḥkhyeta
Thirdduḥkhyet duḥkhyetām duḥkhyeyuḥ


MiddleSingularDualPlural
Firstduḥkhāyeya duḥkhāyevahi duḥkhāyemahi
Secondduḥkhāyethāḥ duḥkhāyeyāthām duḥkhāyedhvam
Thirdduḥkhāyeta duḥkhāyeyātām duḥkhāyeran


Imperative

ActiveSingularDualPlural
Firstduḥkhyāni duḥkhyāva duḥkhyāma
Secondduḥkhya duḥkhyatam duḥkhyata
Thirdduḥkhyatu duḥkhyatām duḥkhyantu


MiddleSingularDualPlural
Firstduḥkhāyai duḥkhāyāvahai duḥkhāyāmahai
Secondduḥkhāyasva duḥkhāyethām duḥkhāyadhvam
Thirdduḥkhāyatām duḥkhāyetām duḥkhāyantām


Future

ActiveSingularDualPlural
Firstduḥkhyiṣyāmi duḥkhāyiṣyāmi duḥkhyiṣyāvaḥ duḥkhāyiṣyāvaḥ duḥkhyiṣyāmaḥ duḥkhāyiṣyāmaḥ
Secondduḥkhyiṣyasi duḥkhāyiṣyasi duḥkhyiṣyathaḥ duḥkhāyiṣyathaḥ duḥkhyiṣyatha duḥkhāyiṣyatha
Thirdduḥkhyiṣyati duḥkhāyiṣyati duḥkhyiṣyataḥ duḥkhāyiṣyataḥ duḥkhyiṣyanti duḥkhāyiṣyanti


MiddleSingularDualPlural
Firstduḥkhyiṣye duḥkhāyiṣye duḥkhyiṣyāvahe duḥkhāyiṣyāvahe duḥkhyiṣyāmahe duḥkhāyiṣyāmahe
Secondduḥkhyiṣyase duḥkhāyiṣyase duḥkhyiṣyethe duḥkhāyiṣyethe duḥkhyiṣyadhve duḥkhāyiṣyadhve
Thirdduḥkhyiṣyate duḥkhāyiṣyate duḥkhyiṣyete duḥkhāyiṣyete duḥkhyiṣyante duḥkhāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstduḥkhyitāsmi duḥkhāyitāsmi duḥkhyitāsvaḥ duḥkhāyitāsvaḥ duḥkhyitāsmaḥ duḥkhāyitāsmaḥ
Secondduḥkhyitāsi duḥkhāyitāsi duḥkhyitāsthaḥ duḥkhāyitāsthaḥ duḥkhyitāstha duḥkhāyitāstha
Thirdduḥkhyitā duḥkhāyitā duḥkhyitārau duḥkhāyitārau duḥkhyitāraḥ duḥkhāyitāraḥ

Participles

Past Passive Participle
duḥkhita m. n. duḥkhitā f.

Past Active Participle
duḥkhitavat m. n. duḥkhitavatī f.

Present Active Participle
duḥkhyat m. n. duḥkhyantī f.

Present Middle Participle
duḥkhāyamāna m. n. duḥkhāyamānā f.

Future Active Participle
duḥkhyiṣyat m. n. duḥkhyiṣyantī f.

Future Active Participle
duḥkhāyiṣyat m. n. duḥkhāyiṣyantī f.

Future Middle Participle
duḥkhāyiṣyamāṇa m. n. duḥkhāyiṣyamāṇā f.

Future Middle Participle
duḥkhyiṣyamāṇa m. n. duḥkhyiṣyamāṇā f.

Future Passive Participle
duḥkhyitavya m. n. duḥkhyitavyā f.

Future Passive Participle
duḥkhāyitavya m. n. duḥkhāyitavyā f.

Indeclinable forms

Infinitive
duḥkhyitum

Infinitive
duḥkhāyitum

Absolutive
duḥkhyitvā

Absolutive
duḥkhāyitvā

Periphrastic Perfect
duḥkhyām

Periphrastic Perfect
duḥkhāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria