Declension table of ?duḥkhāyitavyā

Deva

FeminineSingularDualPlural
Nominativeduḥkhāyitavyā duḥkhāyitavye duḥkhāyitavyāḥ
Vocativeduḥkhāyitavye duḥkhāyitavye duḥkhāyitavyāḥ
Accusativeduḥkhāyitavyām duḥkhāyitavye duḥkhāyitavyāḥ
Instrumentalduḥkhāyitavyayā duḥkhāyitavyābhyām duḥkhāyitavyābhiḥ
Dativeduḥkhāyitavyāyai duḥkhāyitavyābhyām duḥkhāyitavyābhyaḥ
Ablativeduḥkhāyitavyāyāḥ duḥkhāyitavyābhyām duḥkhāyitavyābhyaḥ
Genitiveduḥkhāyitavyāyāḥ duḥkhāyitavyayoḥ duḥkhāyitavyānām
Locativeduḥkhāyitavyāyām duḥkhāyitavyayoḥ duḥkhāyitavyāsu

Adverb -duḥkhāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria