Declension table of ?duḥkhāyamāna

Deva

MasculineSingularDualPlural
Nominativeduḥkhāyamānaḥ duḥkhāyamānau duḥkhāyamānāḥ
Vocativeduḥkhāyamāna duḥkhāyamānau duḥkhāyamānāḥ
Accusativeduḥkhāyamānam duḥkhāyamānau duḥkhāyamānān
Instrumentalduḥkhāyamānena duḥkhāyamānābhyām duḥkhāyamānaiḥ duḥkhāyamānebhiḥ
Dativeduḥkhāyamānāya duḥkhāyamānābhyām duḥkhāyamānebhyaḥ
Ablativeduḥkhāyamānāt duḥkhāyamānābhyām duḥkhāyamānebhyaḥ
Genitiveduḥkhāyamānasya duḥkhāyamānayoḥ duḥkhāyamānānām
Locativeduḥkhāyamāne duḥkhāyamānayoḥ duḥkhāyamāneṣu

Compound duḥkhāyamāna -

Adverb -duḥkhāyamānam -duḥkhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria