Declension table of ?duḥkhitavat

Deva

NeuterSingularDualPlural
Nominativeduḥkhitavat duḥkhitavantī duḥkhitavatī duḥkhitavanti
Vocativeduḥkhitavat duḥkhitavantī duḥkhitavatī duḥkhitavanti
Accusativeduḥkhitavat duḥkhitavantī duḥkhitavatī duḥkhitavanti
Instrumentalduḥkhitavatā duḥkhitavadbhyām duḥkhitavadbhiḥ
Dativeduḥkhitavate duḥkhitavadbhyām duḥkhitavadbhyaḥ
Ablativeduḥkhitavataḥ duḥkhitavadbhyām duḥkhitavadbhyaḥ
Genitiveduḥkhitavataḥ duḥkhitavatoḥ duḥkhitavatām
Locativeduḥkhitavati duḥkhitavatoḥ duḥkhitavatsu

Adverb -duḥkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria