Declension table of ?duḥkhāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeduḥkhāyiṣyamāṇā duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāḥ
Vocativeduḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāḥ
Accusativeduḥkhāyiṣyamāṇām duḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇāḥ
Instrumentalduḥkhāyiṣyamāṇayā duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇābhiḥ
Dativeduḥkhāyiṣyamāṇāyai duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇābhyaḥ
Ablativeduḥkhāyiṣyamāṇāyāḥ duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇābhyaḥ
Genitiveduḥkhāyiṣyamāṇāyāḥ duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇānām
Locativeduḥkhāyiṣyamāṇāyām duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇāsu

Adverb -duḥkhāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria