Declension table of ?duḥkhyat

Deva

NeuterSingularDualPlural
Nominativeduḥkhyat duḥkhyantī duḥkhyatī duḥkhyanti
Vocativeduḥkhyat duḥkhyantī duḥkhyatī duḥkhyanti
Accusativeduḥkhyat duḥkhyantī duḥkhyatī duḥkhyanti
Instrumentalduḥkhyatā duḥkhyadbhyām duḥkhyadbhiḥ
Dativeduḥkhyate duḥkhyadbhyām duḥkhyadbhyaḥ
Ablativeduḥkhyataḥ duḥkhyadbhyām duḥkhyadbhyaḥ
Genitiveduḥkhyataḥ duḥkhyatoḥ duḥkhyatām
Locativeduḥkhyati duḥkhyatoḥ duḥkhyatsu

Adverb -duḥkhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria