Declension table of ?duḥkhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhitavatī | duḥkhitavatyau | duḥkhitavatyaḥ |
Vocative | duḥkhitavati | duḥkhitavatyau | duḥkhitavatyaḥ |
Accusative | duḥkhitavatīm | duḥkhitavatyau | duḥkhitavatīḥ |
Instrumental | duḥkhitavatyā | duḥkhitavatībhyām | duḥkhitavatībhiḥ |
Dative | duḥkhitavatyai | duḥkhitavatībhyām | duḥkhitavatībhyaḥ |
Ablative | duḥkhitavatyāḥ | duḥkhitavatībhyām | duḥkhitavatībhyaḥ |
Genitive | duḥkhitavatyāḥ | duḥkhitavatyoḥ | duḥkhitavatīnām |
Locative | duḥkhitavatyām | duḥkhitavatyoḥ | duḥkhitavatīṣu |