Declension table of ?duḥkhāyitavya

Deva

NeuterSingularDualPlural
Nominativeduḥkhāyitavyam duḥkhāyitavye duḥkhāyitavyāni
Vocativeduḥkhāyitavya duḥkhāyitavye duḥkhāyitavyāni
Accusativeduḥkhāyitavyam duḥkhāyitavye duḥkhāyitavyāni
Instrumentalduḥkhāyitavyena duḥkhāyitavyābhyām duḥkhāyitavyaiḥ
Dativeduḥkhāyitavyāya duḥkhāyitavyābhyām duḥkhāyitavyebhyaḥ
Ablativeduḥkhāyitavyāt duḥkhāyitavyābhyām duḥkhāyitavyebhyaḥ
Genitiveduḥkhāyitavyasya duḥkhāyitavyayoḥ duḥkhāyitavyānām
Locativeduḥkhāyitavye duḥkhāyitavyayoḥ duḥkhāyitavyeṣu

Compound duḥkhāyitavya -

Adverb -duḥkhāyitavyam -duḥkhāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria