Declension table of ?duḥkhyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeduḥkhyiṣyamāṇā duḥkhyiṣyamāṇe duḥkhyiṣyamāṇāḥ
Vocativeduḥkhyiṣyamāṇe duḥkhyiṣyamāṇe duḥkhyiṣyamāṇāḥ
Accusativeduḥkhyiṣyamāṇām duḥkhyiṣyamāṇe duḥkhyiṣyamāṇāḥ
Instrumentalduḥkhyiṣyamāṇayā duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇābhiḥ
Dativeduḥkhyiṣyamāṇāyai duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇābhyaḥ
Ablativeduḥkhyiṣyamāṇāyāḥ duḥkhyiṣyamāṇābhyām duḥkhyiṣyamāṇābhyaḥ
Genitiveduḥkhyiṣyamāṇāyāḥ duḥkhyiṣyamāṇayoḥ duḥkhyiṣyamāṇānām
Locativeduḥkhyiṣyamāṇāyām duḥkhyiṣyamāṇayoḥ duḥkhyiṣyamāṇāsu

Adverb -duḥkhyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria