Declension table of ?duḥkhyitavyā

Deva

FeminineSingularDualPlural
Nominativeduḥkhyitavyā duḥkhyitavye duḥkhyitavyāḥ
Vocativeduḥkhyitavye duḥkhyitavye duḥkhyitavyāḥ
Accusativeduḥkhyitavyām duḥkhyitavye duḥkhyitavyāḥ
Instrumentalduḥkhyitavyayā duḥkhyitavyābhyām duḥkhyitavyābhiḥ
Dativeduḥkhyitavyāyai duḥkhyitavyābhyām duḥkhyitavyābhyaḥ
Ablativeduḥkhyitavyāyāḥ duḥkhyitavyābhyām duḥkhyitavyābhyaḥ
Genitiveduḥkhyitavyāyāḥ duḥkhyitavyayoḥ duḥkhyitavyānām
Locativeduḥkhyitavyāyām duḥkhyitavyayoḥ duḥkhyitavyāsu

Adverb -duḥkhyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria