Declension table of ?duḥkhāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeduḥkhāyiṣyan duḥkhāyiṣyantau duḥkhāyiṣyantaḥ
Vocativeduḥkhāyiṣyan duḥkhāyiṣyantau duḥkhāyiṣyantaḥ
Accusativeduḥkhāyiṣyantam duḥkhāyiṣyantau duḥkhāyiṣyataḥ
Instrumentalduḥkhāyiṣyatā duḥkhāyiṣyadbhyām duḥkhāyiṣyadbhiḥ
Dativeduḥkhāyiṣyate duḥkhāyiṣyadbhyām duḥkhāyiṣyadbhyaḥ
Ablativeduḥkhāyiṣyataḥ duḥkhāyiṣyadbhyām duḥkhāyiṣyadbhyaḥ
Genitiveduḥkhāyiṣyataḥ duḥkhāyiṣyatoḥ duḥkhāyiṣyatām
Locativeduḥkhāyiṣyati duḥkhāyiṣyatoḥ duḥkhāyiṣyatsu

Compound duḥkhāyiṣyat -

Adverb -duḥkhāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria