Declension table of ?duḥkhitavat

Deva

MasculineSingularDualPlural
Nominativeduḥkhitavān duḥkhitavantau duḥkhitavantaḥ
Vocativeduḥkhitavan duḥkhitavantau duḥkhitavantaḥ
Accusativeduḥkhitavantam duḥkhitavantau duḥkhitavataḥ
Instrumentalduḥkhitavatā duḥkhitavadbhyām duḥkhitavadbhiḥ
Dativeduḥkhitavate duḥkhitavadbhyām duḥkhitavadbhyaḥ
Ablativeduḥkhitavataḥ duḥkhitavadbhyām duḥkhitavadbhyaḥ
Genitiveduḥkhitavataḥ duḥkhitavatoḥ duḥkhitavatām
Locativeduḥkhitavati duḥkhitavatoḥ duḥkhitavatsu

Compound duḥkhitavat -

Adverb -duḥkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria