Declension table of ?duḥkhyiṣyat

Deva

MasculineSingularDualPlural
Nominativeduḥkhyiṣyan duḥkhyiṣyantau duḥkhyiṣyantaḥ
Vocativeduḥkhyiṣyan duḥkhyiṣyantau duḥkhyiṣyantaḥ
Accusativeduḥkhyiṣyantam duḥkhyiṣyantau duḥkhyiṣyataḥ
Instrumentalduḥkhyiṣyatā duḥkhyiṣyadbhyām duḥkhyiṣyadbhiḥ
Dativeduḥkhyiṣyate duḥkhyiṣyadbhyām duḥkhyiṣyadbhyaḥ
Ablativeduḥkhyiṣyataḥ duḥkhyiṣyadbhyām duḥkhyiṣyadbhyaḥ
Genitiveduḥkhyiṣyataḥ duḥkhyiṣyatoḥ duḥkhyiṣyatām
Locativeduḥkhyiṣyati duḥkhyiṣyatoḥ duḥkhyiṣyatsu

Compound duḥkhyiṣyat -

Adverb -duḥkhyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria