Declension table of ?duḥkhyantī

Deva

FeminineSingularDualPlural
Nominativeduḥkhyantī duḥkhyantyau duḥkhyantyaḥ
Vocativeduḥkhyanti duḥkhyantyau duḥkhyantyaḥ
Accusativeduḥkhyantīm duḥkhyantyau duḥkhyantīḥ
Instrumentalduḥkhyantyā duḥkhyantībhyām duḥkhyantībhiḥ
Dativeduḥkhyantyai duḥkhyantībhyām duḥkhyantībhyaḥ
Ablativeduḥkhyantyāḥ duḥkhyantībhyām duḥkhyantībhyaḥ
Genitiveduḥkhyantyāḥ duḥkhyantyoḥ duḥkhyantīnām
Locativeduḥkhyantyām duḥkhyantyoḥ duḥkhyantīṣu

Compound duḥkhyanti - duḥkhyantī -

Adverb -duḥkhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria