Declension table of ?duḥkhāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhāyiṣyamāṇaḥ | duḥkhāyiṣyamāṇau | duḥkhāyiṣyamāṇāḥ |
Vocative | duḥkhāyiṣyamāṇa | duḥkhāyiṣyamāṇau | duḥkhāyiṣyamāṇāḥ |
Accusative | duḥkhāyiṣyamāṇam | duḥkhāyiṣyamāṇau | duḥkhāyiṣyamāṇān |
Instrumental | duḥkhāyiṣyamāṇena | duḥkhāyiṣyamāṇābhyām | duḥkhāyiṣyamāṇaiḥ |
Dative | duḥkhāyiṣyamāṇāya | duḥkhāyiṣyamāṇābhyām | duḥkhāyiṣyamāṇebhyaḥ |
Ablative | duḥkhāyiṣyamāṇāt | duḥkhāyiṣyamāṇābhyām | duḥkhāyiṣyamāṇebhyaḥ |
Genitive | duḥkhāyiṣyamāṇasya | duḥkhāyiṣyamāṇayoḥ | duḥkhāyiṣyamāṇānām |
Locative | duḥkhāyiṣyamāṇe | duḥkhāyiṣyamāṇayoḥ | duḥkhāyiṣyamāṇeṣu |