Declension table of ?duḥkhāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeduḥkhāyiṣyamāṇaḥ duḥkhāyiṣyamāṇau duḥkhāyiṣyamāṇāḥ
Vocativeduḥkhāyiṣyamāṇa duḥkhāyiṣyamāṇau duḥkhāyiṣyamāṇāḥ
Accusativeduḥkhāyiṣyamāṇam duḥkhāyiṣyamāṇau duḥkhāyiṣyamāṇān
Instrumentalduḥkhāyiṣyamāṇena duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇaiḥ duḥkhāyiṣyamāṇebhiḥ
Dativeduḥkhāyiṣyamāṇāya duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇebhyaḥ
Ablativeduḥkhāyiṣyamāṇāt duḥkhāyiṣyamāṇābhyām duḥkhāyiṣyamāṇebhyaḥ
Genitiveduḥkhāyiṣyamāṇasya duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇānām
Locativeduḥkhāyiṣyamāṇe duḥkhāyiṣyamāṇayoḥ duḥkhāyiṣyamāṇeṣu

Compound duḥkhāyiṣyamāṇa -

Adverb -duḥkhāyiṣyamāṇam -duḥkhāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria