Declension table of ?duḥkhāyamāna

Deva

NeuterSingularDualPlural
Nominativeduḥkhāyamānam duḥkhāyamāne duḥkhāyamānāni
Vocativeduḥkhāyamāna duḥkhāyamāne duḥkhāyamānāni
Accusativeduḥkhāyamānam duḥkhāyamāne duḥkhāyamānāni
Instrumentalduḥkhāyamānena duḥkhāyamānābhyām duḥkhāyamānaiḥ
Dativeduḥkhāyamānāya duḥkhāyamānābhyām duḥkhāyamānebhyaḥ
Ablativeduḥkhāyamānāt duḥkhāyamānābhyām duḥkhāyamānebhyaḥ
Genitiveduḥkhāyamānasya duḥkhāyamānayoḥ duḥkhāyamānānām
Locativeduḥkhāyamāne duḥkhāyamānayoḥ duḥkhāyamāneṣu

Compound duḥkhāyamāna -

Adverb -duḥkhāyamānam -duḥkhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria