Declension table of ?duḥkhyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhyiṣyamāṇaḥ | duḥkhyiṣyamāṇau | duḥkhyiṣyamāṇāḥ |
Vocative | duḥkhyiṣyamāṇa | duḥkhyiṣyamāṇau | duḥkhyiṣyamāṇāḥ |
Accusative | duḥkhyiṣyamāṇam | duḥkhyiṣyamāṇau | duḥkhyiṣyamāṇān |
Instrumental | duḥkhyiṣyamāṇena | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇaiḥ |
Dative | duḥkhyiṣyamāṇāya | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇebhyaḥ |
Ablative | duḥkhyiṣyamāṇāt | duḥkhyiṣyamāṇābhyām | duḥkhyiṣyamāṇebhyaḥ |
Genitive | duḥkhyiṣyamāṇasya | duḥkhyiṣyamāṇayoḥ | duḥkhyiṣyamāṇānām |
Locative | duḥkhyiṣyamāṇe | duḥkhyiṣyamāṇayoḥ | duḥkhyiṣyamāṇeṣu |