Declension table of ?duḥkhyitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhyitavyaḥ | duḥkhyitavyau | duḥkhyitavyāḥ |
Vocative | duḥkhyitavya | duḥkhyitavyau | duḥkhyitavyāḥ |
Accusative | duḥkhyitavyam | duḥkhyitavyau | duḥkhyitavyān |
Instrumental | duḥkhyitavyena | duḥkhyitavyābhyām | duḥkhyitavyaiḥ |
Dative | duḥkhyitavyāya | duḥkhyitavyābhyām | duḥkhyitavyebhyaḥ |
Ablative | duḥkhyitavyāt | duḥkhyitavyābhyām | duḥkhyitavyebhyaḥ |
Genitive | duḥkhyitavyasya | duḥkhyitavyayoḥ | duḥkhyitavyānām |
Locative | duḥkhyitavye | duḥkhyitavyayoḥ | duḥkhyitavyeṣu |