Declension table of ?duḥkhyitavya

Deva

MasculineSingularDualPlural
Nominativeduḥkhyitavyaḥ duḥkhyitavyau duḥkhyitavyāḥ
Vocativeduḥkhyitavya duḥkhyitavyau duḥkhyitavyāḥ
Accusativeduḥkhyitavyam duḥkhyitavyau duḥkhyitavyān
Instrumentalduḥkhyitavyena duḥkhyitavyābhyām duḥkhyitavyaiḥ duḥkhyitavyebhiḥ
Dativeduḥkhyitavyāya duḥkhyitavyābhyām duḥkhyitavyebhyaḥ
Ablativeduḥkhyitavyāt duḥkhyitavyābhyām duḥkhyitavyebhyaḥ
Genitiveduḥkhyitavyasya duḥkhyitavyayoḥ duḥkhyitavyānām
Locativeduḥkhyitavye duḥkhyitavyayoḥ duḥkhyitavyeṣu

Compound duḥkhyitavya -

Adverb -duḥkhyitavyam -duḥkhyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria