Declension table of ?duḥkhāyitavya

Deva

MasculineSingularDualPlural
Nominativeduḥkhāyitavyaḥ duḥkhāyitavyau duḥkhāyitavyāḥ
Vocativeduḥkhāyitavya duḥkhāyitavyau duḥkhāyitavyāḥ
Accusativeduḥkhāyitavyam duḥkhāyitavyau duḥkhāyitavyān
Instrumentalduḥkhāyitavyena duḥkhāyitavyābhyām duḥkhāyitavyaiḥ duḥkhāyitavyebhiḥ
Dativeduḥkhāyitavyāya duḥkhāyitavyābhyām duḥkhāyitavyebhyaḥ
Ablativeduḥkhāyitavyāt duḥkhāyitavyābhyām duḥkhāyitavyebhyaḥ
Genitiveduḥkhāyitavyasya duḥkhāyitavyayoḥ duḥkhāyitavyānām
Locativeduḥkhāyitavye duḥkhāyitavyayoḥ duḥkhāyitavyeṣu

Compound duḥkhāyitavya -

Adverb -duḥkhāyitavyam -duḥkhāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria