Declension table of ?duḥkhāyitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhāyitavyaḥ | duḥkhāyitavyau | duḥkhāyitavyāḥ |
Vocative | duḥkhāyitavya | duḥkhāyitavyau | duḥkhāyitavyāḥ |
Accusative | duḥkhāyitavyam | duḥkhāyitavyau | duḥkhāyitavyān |
Instrumental | duḥkhāyitavyena | duḥkhāyitavyābhyām | duḥkhāyitavyaiḥ |
Dative | duḥkhāyitavyāya | duḥkhāyitavyābhyām | duḥkhāyitavyebhyaḥ |
Ablative | duḥkhāyitavyāt | duḥkhāyitavyābhyām | duḥkhāyitavyebhyaḥ |
Genitive | duḥkhāyitavyasya | duḥkhāyitavyayoḥ | duḥkhāyitavyānām |
Locative | duḥkhāyitavye | duḥkhāyitavyayoḥ | duḥkhāyitavyeṣu |