Declension table of ?duḥkhāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeduḥkhāyiṣyantī duḥkhāyiṣyantyau duḥkhāyiṣyantyaḥ
Vocativeduḥkhāyiṣyanti duḥkhāyiṣyantyau duḥkhāyiṣyantyaḥ
Accusativeduḥkhāyiṣyantīm duḥkhāyiṣyantyau duḥkhāyiṣyantīḥ
Instrumentalduḥkhāyiṣyantyā duḥkhāyiṣyantībhyām duḥkhāyiṣyantībhiḥ
Dativeduḥkhāyiṣyantyai duḥkhāyiṣyantībhyām duḥkhāyiṣyantībhyaḥ
Ablativeduḥkhāyiṣyantyāḥ duḥkhāyiṣyantībhyām duḥkhāyiṣyantībhyaḥ
Genitiveduḥkhāyiṣyantyāḥ duḥkhāyiṣyantyoḥ duḥkhāyiṣyantīnām
Locativeduḥkhāyiṣyantyām duḥkhāyiṣyantyoḥ duḥkhāyiṣyantīṣu

Compound duḥkhāyiṣyanti - duḥkhāyiṣyantī -

Adverb -duḥkhāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria