Declension table of ?duḥkhāyamānā

Deva

FeminineSingularDualPlural
Nominativeduḥkhāyamānā duḥkhāyamāne duḥkhāyamānāḥ
Vocativeduḥkhāyamāne duḥkhāyamāne duḥkhāyamānāḥ
Accusativeduḥkhāyamānām duḥkhāyamāne duḥkhāyamānāḥ
Instrumentalduḥkhāyamānayā duḥkhāyamānābhyām duḥkhāyamānābhiḥ
Dativeduḥkhāyamānāyai duḥkhāyamānābhyām duḥkhāyamānābhyaḥ
Ablativeduḥkhāyamānāyāḥ duḥkhāyamānābhyām duḥkhāyamānābhyaḥ
Genitiveduḥkhāyamānāyāḥ duḥkhāyamānayoḥ duḥkhāyamānānām
Locativeduḥkhāyamānāyām duḥkhāyamānayoḥ duḥkhāyamānāsu

Adverb -duḥkhāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria