Declension table of ?duḥkhyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeduḥkhyiṣyantī duḥkhyiṣyantyau duḥkhyiṣyantyaḥ
Vocativeduḥkhyiṣyanti duḥkhyiṣyantyau duḥkhyiṣyantyaḥ
Accusativeduḥkhyiṣyantīm duḥkhyiṣyantyau duḥkhyiṣyantīḥ
Instrumentalduḥkhyiṣyantyā duḥkhyiṣyantībhyām duḥkhyiṣyantībhiḥ
Dativeduḥkhyiṣyantyai duḥkhyiṣyantībhyām duḥkhyiṣyantībhyaḥ
Ablativeduḥkhyiṣyantyāḥ duḥkhyiṣyantībhyām duḥkhyiṣyantībhyaḥ
Genitiveduḥkhyiṣyantyāḥ duḥkhyiṣyantyoḥ duḥkhyiṣyantīnām
Locativeduḥkhyiṣyantyām duḥkhyiṣyantyoḥ duḥkhyiṣyantīṣu

Compound duḥkhyiṣyanti - duḥkhyiṣyantī -

Adverb -duḥkhyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria