तिङन्तावली दुःख

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदुःख्यति दुःख्यतः दुःख्यन्ति
मध्यमदुःख्यसि दुःख्यथः दुःख्यथ
उत्तमदुःख्यामि दुःख्यावः दुःख्यामः


आत्मनेपदेएकद्विबहु
प्रथमदुःखायते दुःखायेते दुःखायन्ते
मध्यमदुःखायसे दुःखायेथे दुःखायध्वे
उत्तमदुःखाये दुःखायावहे दुःखायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदुःख्यत् अदुःख्यताम् अदुःख्यन्
मध्यमअदुःख्यः अदुःख्यतम् अदुःख्यत
उत्तमअदुःख्यम् अदुःख्याव अदुःख्याम


आत्मनेपदेएकद्विबहु
प्रथमअदुःखायत अदुःखायेताम् अदुःखायन्त
मध्यमअदुःखायथाः अदुःखायेथाम् अदुःखायध्वम्
उत्तमअदुःखाये अदुःखायावहि अदुःखायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदुःख्येत् दुःख्येताम् दुःख्येयुः
मध्यमदुःख्येः दुःख्येतम् दुःख्येत
उत्तमदुःख्येयम् दुःख्येव दुःख्येम


आत्मनेपदेएकद्विबहु
प्रथमदुःखायेत दुःखायेयाताम् दुःखायेरन्
मध्यमदुःखायेथाः दुःखायेयाथाम् दुःखायेध्वम्
उत्तमदुःखायेय दुःखायेवहि दुःखायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदुःख्यतु दुःख्यताम् दुःख्यन्तु
मध्यमदुःख्य दुःख्यतम् दुःख्यत
उत्तमदुःख्यानि दुःख्याव दुःख्याम


आत्मनेपदेएकद्विबहु
प्रथमदुःखायताम् दुःखायेताम् दुःखायन्ताम्
मध्यमदुःखायस्व दुःखायेथाम् दुःखायध्वम्
उत्तमदुःखायै दुःखायावहै दुःखायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदुःख्यिष्यति दुःखायिष्यति दुःख्यिष्यतः दुःखायिष्यतः दुःख्यिष्यन्ति दुःखायिष्यन्ति
मध्यमदुःख्यिष्यसि दुःखायिष्यसि दुःख्यिष्यथः दुःखायिष्यथः दुःख्यिष्यथ दुःखायिष्यथ
उत्तमदुःख्यिष्यामि दुःखायिष्यामि दुःख्यिष्यावः दुःखायिष्यावः दुःख्यिष्यामः दुःखायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदुःख्यिष्यते दुःखायिष्यते दुःख्यिष्येते दुःखायिष्येते दुःख्यिष्यन्ते दुःखायिष्यन्ते
मध्यमदुःख्यिष्यसे दुःखायिष्यसे दुःख्यिष्येथे दुःखायिष्येथे दुःख्यिष्यध्वे दुःखायिष्यध्वे
उत्तमदुःख्यिष्ये दुःखायिष्ये दुःख्यिष्यावहे दुःखायिष्यावहे दुःख्यिष्यामहे दुःखायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदुःख्यिता दुःखायिता दुःख्यितारौ दुःखायितारौ दुःख्यितारः दुःखायितारः
मध्यमदुःख्यितासि दुःखायितासि दुःख्यितास्थः दुःखायितास्थः दुःख्यितास्थ दुःखायितास्थ
उत्तमदुःख्यितास्मि दुःखायितास्मि दुःख्यितास्वः दुःखायितास्वः दुःख्यितास्मः दुःखायितास्मः

कृदन्त

क्त
दुःखित m. n. दुःखिता f.

क्तवतु
दुःखितवत् m. n. दुःखितवती f.

शतृ
दुःख्यत् m. n. दुःख्यन्ती f.

शानच्
दुःखायमान m. n. दुःखायमाना f.

लुडादेश पर
दुःख्यिष्यत् m. n. दुःख्यिष्यन्ती f.

लुडादेश पर
दुःखायिष्यत् m. n. दुःखायिष्यन्ती f.

लुडादेश आत्म
दुःखायिष्यमाण m. n. दुःखायिष्यमाणा f.

लुडादेश आत्म
दुःख्यिष्यमाण m. n. दुःख्यिष्यमाणा f.

तव्य
दुःख्यितव्य m. n. दुःख्यितव्या f.

तव्य
दुःखायितव्य m. n. दुःखायितव्या f.

अव्यय

तुमुन्
दुःख्यितुम्

तुमुन्
दुःखायितुम्

क्त्वा
दुःख्यित्वा

क्त्वा
दुःखायित्वा

लिट्
दुःख्याम्

लिट्
दुःखायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria