Conjugation tables of dham

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhamāmi dhamāvaḥ dhamāmaḥ
Seconddhamasi dhamathaḥ dhamatha
Thirddhamati dhamataḥ dhamanti


PassiveSingularDualPlural
Firstdhmīye dhamye dhmīyāvahe dhamyāvahe dhmīyāmahe dhamyāmahe
Seconddhmīyase dhamyase dhmīyethe dhamyethe dhmīyadhve dhamyadhve
Thirddhmīyate dhamyate dhmīyete dhamyete dhmīyante dhamyante


Imperfect

ActiveSingularDualPlural
Firstadhamam adhamāva adhamāma
Secondadhamaḥ adhamatam adhamata
Thirdadhamat adhamatām adhaman


PassiveSingularDualPlural
Firstadhmīye adhamye adhmīyāvahi adhamyāvahi adhmīyāmahi adhamyāmahi
Secondadhmīyathāḥ adhamyathāḥ adhmīyethām adhamyethām adhmīyadhvam adhamyadhvam
Thirdadhmīyata adhamyata adhmīyetām adhamyetām adhmīyanta adhamyanta


Optative

ActiveSingularDualPlural
Firstdhameyam dhameva dhamema
Seconddhameḥ dhametam dhameta
Thirddhamet dhametām dhameyuḥ


PassiveSingularDualPlural
Firstdhmīyeya dhamyeya dhmīyevahi dhamyevahi dhmīyemahi dhamyemahi
Seconddhmīyethāḥ dhamyethāḥ dhmīyeyāthām dhamyeyāthām dhmīyedhvam dhamyedhvam
Thirddhmīyeta dhamyeta dhmīyeyātām dhamyeyātām dhmīyeran dhamyeran


Imperative

ActiveSingularDualPlural
Firstdhamāni dhamāva dhamāma
Seconddhama dhamatam dhamata
Thirddhamatu dhamatām dhamantu


PassiveSingularDualPlural
Firstdhmīyai dhamyai dhmīyāvahai dhamyāvahai dhmīyāmahai dhamyāmahai
Seconddhmīyasva dhamyasva dhmīyethām dhamyethām dhmīyadhvam dhamyadhvam
Thirddhmīyatām dhamyatām dhmīyetām dhamyetām dhmīyantām dhamyantām


Future

ActiveSingularDualPlural
Firstdhmāsyāmi dhamiṣyāmi dhmāsyāvaḥ dhamiṣyāvaḥ dhmāsyāmaḥ dhamiṣyāmaḥ
Seconddhmāsyasi dhamiṣyasi dhmāsyathaḥ dhamiṣyathaḥ dhmāsyatha dhamiṣyatha
Thirddhmāsyati dhamiṣyati dhmāsyataḥ dhamiṣyataḥ dhmāsyanti dhamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhmātāsmi dhmātāsvaḥ dhmātāsmaḥ
Seconddhmātāsi dhmātāsthaḥ dhmātāstha
Thirddhmātā dhmātārau dhmātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhmau dadhmiva dadhmima
Seconddadhmitha dadhmātha dadhmathuḥ dadhma
Thirddadhmau dadhmatuḥ dadhmuḥ


Aorist

ActiveSingularDualPlural
Firstadhmāsiṣam adhmāsiṣva adhmāsiṣma
Secondadhmāsīḥ adhmāsiṣṭam adhmāsiṣṭa
Thirdadhmāsīt adhmāsiṣṭām adhmāsiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstdhmīyāsam dhmīyāsva dhmīyāsma
Seconddhmīyāḥ dhmīyāstam dhmīyāsta
Thirddhmīyāt dhmīyāstām dhmīyāsuḥ

Participles

Past Passive Participle
dhamita m. n. dhamitā f.

Past Passive Participle
dhmāta m. n. dhmātā f.

Past Active Participle
dhmātavat m. n. dhmātavatī f.

Past Active Participle
dhamitavat m. n. dhamitavatī f.

Present Active Participle
dhamat m. n. dhamantī f.

Present Passive Participle
dhamyamāna m. n. dhamyamānā f.

Present Passive Participle
dhmīyamāna m. n. dhmīyamānā f.

Future Active Participle
dhamiṣyat m. n. dhamiṣyantī f.

Future Active Participle
dhmāsyat m. n. dhmāsyantī f.

Future Passive Participle
dhmātavya m. n. dhmātavyā f.

Future Passive Participle
dhamya m. n. dhamyā f.

Future Passive Participle
dhmānīya m. n. dhmānīyā f.

Perfect Active Participle
dadhmivas m. n. dadhmuṣī f.

Indeclinable forms

Infinitive
dhmātum

Absolutive
dhmātvā

Absolutive
dhamitvā

Absolutive
-dhmāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhmāpayāmi dhmāpayāvaḥ dhmāpayāmaḥ
Seconddhmāpayasi dhmāpayathaḥ dhmāpayatha
Thirddhmāpayati dhmāpayataḥ dhmāpayanti


MiddleSingularDualPlural
Firstdhmāpaye dhmāpayāvahe dhmāpayāmahe
Seconddhmāpayase dhmāpayethe dhmāpayadhve
Thirddhmāpayate dhmāpayete dhmāpayante


PassiveSingularDualPlural
Firstdhmāpye dhmāpyāvahe dhmāpyāmahe
Seconddhmāpyase dhmāpyethe dhmāpyadhve
Thirddhmāpyate dhmāpyete dhmāpyante


Imperfect

ActiveSingularDualPlural
Firstadhmāpayam adhmāpayāva adhmāpayāma
Secondadhmāpayaḥ adhmāpayatam adhmāpayata
Thirdadhmāpayat adhmāpayatām adhmāpayan


MiddleSingularDualPlural
Firstadhmāpaye adhmāpayāvahi adhmāpayāmahi
Secondadhmāpayathāḥ adhmāpayethām adhmāpayadhvam
Thirdadhmāpayata adhmāpayetām adhmāpayanta


PassiveSingularDualPlural
Firstadhmāpye adhmāpyāvahi adhmāpyāmahi
Secondadhmāpyathāḥ adhmāpyethām adhmāpyadhvam
Thirdadhmāpyata adhmāpyetām adhmāpyanta


Optative

ActiveSingularDualPlural
Firstdhmāpayeyam dhmāpayeva dhmāpayema
Seconddhmāpayeḥ dhmāpayetam dhmāpayeta
Thirddhmāpayet dhmāpayetām dhmāpayeyuḥ


MiddleSingularDualPlural
Firstdhmāpayeya dhmāpayevahi dhmāpayemahi
Seconddhmāpayethāḥ dhmāpayeyāthām dhmāpayedhvam
Thirddhmāpayeta dhmāpayeyātām dhmāpayeran


PassiveSingularDualPlural
Firstdhmāpyeya dhmāpyevahi dhmāpyemahi
Seconddhmāpyethāḥ dhmāpyeyāthām dhmāpyedhvam
Thirddhmāpyeta dhmāpyeyātām dhmāpyeran


Imperative

ActiveSingularDualPlural
Firstdhmāpayāni dhmāpayāva dhmāpayāma
Seconddhmāpaya dhmāpayatam dhmāpayata
Thirddhmāpayatu dhmāpayatām dhmāpayantu


MiddleSingularDualPlural
Firstdhmāpayai dhmāpayāvahai dhmāpayāmahai
Seconddhmāpayasva dhmāpayethām dhmāpayadhvam
Thirddhmāpayatām dhmāpayetām dhmāpayantām


PassiveSingularDualPlural
Firstdhmāpyai dhmāpyāvahai dhmāpyāmahai
Seconddhmāpyasva dhmāpyethām dhmāpyadhvam
Thirddhmāpyatām dhmāpyetām dhmāpyantām


Future

ActiveSingularDualPlural
Firstdhmāpayiṣyāmi dhmāpayiṣyāvaḥ dhmāpayiṣyāmaḥ
Seconddhmāpayiṣyasi dhmāpayiṣyathaḥ dhmāpayiṣyatha
Thirddhmāpayiṣyati dhmāpayiṣyataḥ dhmāpayiṣyanti


MiddleSingularDualPlural
Firstdhmāpayiṣye dhmāpayiṣyāvahe dhmāpayiṣyāmahe
Seconddhmāpayiṣyase dhmāpayiṣyethe dhmāpayiṣyadhve
Thirddhmāpayiṣyate dhmāpayiṣyete dhmāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhmāpayitāsmi dhmāpayitāsvaḥ dhmāpayitāsmaḥ
Seconddhmāpayitāsi dhmāpayitāsthaḥ dhmāpayitāstha
Thirddhmāpayitā dhmāpayitārau dhmāpayitāraḥ

Participles

Past Passive Participle
dhmāpita m. n. dhmāpitā f.

Past Active Participle
dhmāpitavat m. n. dhmāpitavatī f.

Present Active Participle
dhmāpayat m. n. dhmāpayantī f.

Present Middle Participle
dhmāpayamāna m. n. dhmāpayamānā f.

Present Passive Participle
dhmāpyamāna m. n. dhmāpyamānā f.

Future Active Participle
dhmāpayiṣyat m. n. dhmāpayiṣyantī f.

Future Middle Participle
dhmāpayiṣyamāṇa m. n. dhmāpayiṣyamāṇā f.

Future Passive Participle
dhmāpya m. n. dhmāpyā f.

Future Passive Participle
dhmāpanīya m. n. dhmāpanīyā f.

Future Passive Participle
dhmāpayitavya m. n. dhmāpayitavyā f.

Indeclinable forms

Infinitive
dhmāpayitum

Absolutive
dhmāpayitvā

Absolutive
-dhmāpya

Periphrastic Perfect
dhmāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria