Declension table of ?dhamitavat

Deva

NeuterSingularDualPlural
Nominativedhamitavat dhamitavantī dhamitavatī dhamitavanti
Vocativedhamitavat dhamitavantī dhamitavatī dhamitavanti
Accusativedhamitavat dhamitavantī dhamitavatī dhamitavanti
Instrumentaldhamitavatā dhamitavadbhyām dhamitavadbhiḥ
Dativedhamitavate dhamitavadbhyām dhamitavadbhyaḥ
Ablativedhamitavataḥ dhamitavadbhyām dhamitavadbhyaḥ
Genitivedhamitavataḥ dhamitavatoḥ dhamitavatām
Locativedhamitavati dhamitavatoḥ dhamitavatsu

Adverb -dhamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria