Declension table of ?dhamita

Deva

MasculineSingularDualPlural
Nominativedhamitaḥ dhamitau dhamitāḥ
Vocativedhamita dhamitau dhamitāḥ
Accusativedhamitam dhamitau dhamitān
Instrumentaldhamitena dhamitābhyām dhamitaiḥ dhamitebhiḥ
Dativedhamitāya dhamitābhyām dhamitebhyaḥ
Ablativedhamitāt dhamitābhyām dhamitebhyaḥ
Genitivedhamitasya dhamitayoḥ dhamitānām
Locativedhamite dhamitayoḥ dhamiteṣu

Compound dhamita -

Adverb -dhamitam -dhamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria