Declension table of ?dhamitavatī

Deva

FeminineSingularDualPlural
Nominativedhamitavatī dhamitavatyau dhamitavatyaḥ
Vocativedhamitavati dhamitavatyau dhamitavatyaḥ
Accusativedhamitavatīm dhamitavatyau dhamitavatīḥ
Instrumentaldhamitavatyā dhamitavatībhyām dhamitavatībhiḥ
Dativedhamitavatyai dhamitavatībhyām dhamitavatībhyaḥ
Ablativedhamitavatyāḥ dhamitavatībhyām dhamitavatībhyaḥ
Genitivedhamitavatyāḥ dhamitavatyoḥ dhamitavatīnām
Locativedhamitavatyām dhamitavatyoḥ dhamitavatīṣu

Compound dhamitavati - dhamitavatī -

Adverb -dhamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria