Declension table of ?dhmātavat

Deva

NeuterSingularDualPlural
Nominativedhmātavat dhmātavantī dhmātavatī dhmātavanti
Vocativedhmātavat dhmātavantī dhmātavatī dhmātavanti
Accusativedhmātavat dhmātavantī dhmātavatī dhmātavanti
Instrumentaldhmātavatā dhmātavadbhyām dhmātavadbhiḥ
Dativedhmātavate dhmātavadbhyām dhmātavadbhyaḥ
Ablativedhmātavataḥ dhmātavadbhyām dhmātavadbhyaḥ
Genitivedhmātavataḥ dhmātavatoḥ dhmātavatām
Locativedhmātavati dhmātavatoḥ dhmātavatsu

Adverb -dhmātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria